आमन्त्रणम् _āmantraṇam _णा _ṇā

आमन्त्रणम् _āmantraṇam _णा _ṇā
आमन्त्रणम् णा 1 Addressing, calling, calling out to; अम्बेति वै योषाया आमन्त्रणम् Śat. Br.
-2 Bidding adieu, taking leave of.
-3 Greeting, welcome, courtesy.
-4 Invitation; अनिन्द्यामन्त्रणादृते Y.1.112.
-5 Permission.
-6 Conversation; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् S. D.6.
-7 The vocative case.
-8 Deliberation; asking interrogation; यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद Av.8.1.7.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”